B 12-5 Agastyavratamāhātmya
Manuscript culture infobox
Filmed in: B 12/5
Title: Agastyavratamāhātmya
Dimensions: 32 x 6 cm x 16 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/367
Remarks:
Reel No. B 12-5
Title: Agastyavratamāhātmya
Remarks: in some of the colophons the name is Kālajñānapradīpaka
Subject:
Language: Sanskrit
Manuscript Details
Script: Newari
Material: palm-leaf
State: incomplete, damaged
Size: 32.0 x 6.0 cm
Binding Hole: 2
Folios: 16
Lines per Folio: 6
Foliation: figures in the right and letters in the left margins of the verso
Date of Copying:
Place of Deposit: NAK
Accession No.: 5-367
Manuscript Features
Most folios are lost. Among the remaining, many are difficult to read because the script is rubbed off. At least three or four of the folios seem to belong to another text (according to the colophons), though their outer appearance is the same as the others' and their content is similar as well. They are numberd 70-72 and possibly 73.
Excerpt from the more legible portion:
vyomapadmañ ca hṛtpadmaśivacakran tatheva(!) caḥ(!) | ekasmin lakṣayel lakṣaṃ (tri)thāneṣv api pasyataḥ || kṛṣṇagorocanābhāsaṃ kiñ cit pasyati yogavit | dvādaśābda bhavet mṛtyur ātmato vā parasya vā || (fol. 71v3-4)
Excerpts
Beginning
oṃ namo śrīgaṇapate(!) namaḥ || namo bhagavateḥ(!) kṛṣṇovāca(!) || agastyāvratamāhā(tmaṃ) sarvapāpaḥ(!) pranāsanam(!) | tat su[[nu]]ṣva(!) mahābhāga kathya++++++++++ (fol. [1v]1)
Sub-Colophons
iti kālajñānapradīkaka(!) śarīramarmmajñānaprakaraṇa dvitīyaḥ || || (fol. 71v1-2) iti kālajñānapradīpake bindujñānaprakaraṇa tṛtīyaḥ || || (fol. 72v3-4)
End
ekaviṃśatyaho yajñe vivāhe daśavāsarā | vratavarthe(?) trirātraṃ syāc chuddhe tadahar iṣyate || anaṃtarā daśāhena punar maraṇajanmanauḥ(!) | tāvat tasyāśuci vipro tāvatas tasya niskṛtiḥ || udyate niyame dāne āvartte vipro nivedayet | yathoktam ṛṣibhir dṛṣṭvā tathoktena viśuddhyatiḥ(!) || akṣayāl labhyate lokān yadi klevyaṃ na bhāṣate | yas tu seneṣu bhagneṣu vidruteṣu samaṃtata || pratiyoddhuṃ parān gacche parān yasya kratoḥ samaḥ | lalāṭadeśe rudhira śravad yasya tu maṇḍalam || praviśed yadi vaktre ca tassyā(!) vornana(?) tatsamam | anāthaṃ brāhmaṇa preta ye vahanti dvijātayaḥ || pade pade yajñaphalām ānupūrvvyāl labhanti teḥ(!) | atimānād atikros(!) snehād vā yadi vā bhayāt || udvad vāstra pumān vāpi gati teṣā kathaṃ bhavet | pūyasonitasaṃpūrṇṇa atha tamasi majjati || ṣaṣṭīvarṣasahasrāṇi narakaṃ paryupāsateḥ(!) | (fol. 104v16)
Microfilm Details
Reel No. B 12/5
Date of Filming: 18-08-1970
Exposures:
Used Copy: Berlin
Type of Film: negative
Remarks:
Catalogued by AM
Date: 12-08-2010